Sanskrit tools

Sanskrit declension


Declension of कुरुता kurutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुता kurutā
कुरुते kurute
कुरुताः kurutāḥ
Vocative कुरुते kurute
कुरुते kurute
कुरुताः kurutāḥ
Accusative कुरुताम् kurutām
कुरुते kurute
कुरुताः kurutāḥ
Instrumental कुरुतया kurutayā
कुरुताभ्याम् kurutābhyām
कुरुताभिः kurutābhiḥ
Dative कुरुतायै kurutāyai
कुरुताभ्याम् kurutābhyām
कुरुताभ्यः kurutābhyaḥ
Ablative कुरुतायाः kurutāyāḥ
कुरुताभ्याम् kurutābhyām
कुरुताभ्यः kurutābhyaḥ
Genitive कुरुतायाः kurutāyāḥ
कुरुतयोः kurutayoḥ
कुरुतानाम् kurutānām
Locative कुरुतायाम् kurutāyām
कुरुतयोः kurutayoḥ
कुरुतासु kurutāsu