Sanskrit tools

Sanskrit declension


Declension of कुरुतपाद kurutapāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुतपादः kurutapādaḥ
कुरुतपादौ kurutapādau
कुरुतपादाः kurutapādāḥ
Vocative कुरुतपाद kurutapāda
कुरुतपादौ kurutapādau
कुरुतपादाः kurutapādāḥ
Accusative कुरुतपादम् kurutapādam
कुरुतपादौ kurutapādau
कुरुतपादान् kurutapādān
Instrumental कुरुतपादेन kurutapādena
कुरुतपादाभ्याम् kurutapādābhyām
कुरुतपादैः kurutapādaiḥ
Dative कुरुतपादाय kurutapādāya
कुरुतपादाभ्याम् kurutapādābhyām
कुरुतपादेभ्यः kurutapādebhyaḥ
Ablative कुरुतपादात् kurutapādāt
कुरुतपादाभ्याम् kurutapādābhyām
कुरुतपादेभ्यः kurutapādebhyaḥ
Genitive कुरुतपादस्य kurutapādasya
कुरुतपादयोः kurutapādayoḥ
कुरुतपादानाम् kurutapādānām
Locative कुरुतपादे kurutapāde
कुरुतपादयोः kurutapādayoḥ
कुरुतपादेषु kurutapādeṣu