| Singular | Dual | Plural |
Nominative |
कुरुतपादः
kurutapādaḥ
|
कुरुतपादौ
kurutapādau
|
कुरुतपादाः
kurutapādāḥ
|
Vocative |
कुरुतपाद
kurutapāda
|
कुरुतपादौ
kurutapādau
|
कुरुतपादाः
kurutapādāḥ
|
Accusative |
कुरुतपादम्
kurutapādam
|
कुरुतपादौ
kurutapādau
|
कुरुतपादान्
kurutapādān
|
Instrumental |
कुरुतपादेन
kurutapādena
|
कुरुतपादाभ्याम्
kurutapādābhyām
|
कुरुतपादैः
kurutapādaiḥ
|
Dative |
कुरुतपादाय
kurutapādāya
|
कुरुतपादाभ्याम्
kurutapādābhyām
|
कुरुतपादेभ्यः
kurutapādebhyaḥ
|
Ablative |
कुरुतपादात्
kurutapādāt
|
कुरुतपादाभ्याम्
kurutapādābhyām
|
कुरुतपादेभ्यः
kurutapādebhyaḥ
|
Genitive |
कुरुतपादस्य
kurutapādasya
|
कुरुतपादयोः
kurutapādayoḥ
|
कुरुतपादानाम्
kurutapādānām
|
Locative |
कुरुतपादे
kurutapāde
|
कुरुतपादयोः
kurutapādayoḥ
|
कुरुतपादेषु
kurutapādeṣu
|