Sanskrit tools

Sanskrit declension


Declension of कुरुतपादा kurutapādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुतपादा kurutapādā
कुरुतपादे kurutapāde
कुरुतपादाः kurutapādāḥ
Vocative कुरुतपादे kurutapāde
कुरुतपादे kurutapāde
कुरुतपादाः kurutapādāḥ
Accusative कुरुतपादाम् kurutapādām
कुरुतपादे kurutapāde
कुरुतपादाः kurutapādāḥ
Instrumental कुरुतपादया kurutapādayā
कुरुतपादाभ्याम् kurutapādābhyām
कुरुतपादाभिः kurutapādābhiḥ
Dative कुरुतपादायै kurutapādāyai
कुरुतपादाभ्याम् kurutapādābhyām
कुरुतपादाभ्यः kurutapādābhyaḥ
Ablative कुरुतपादायाः kurutapādāyāḥ
कुरुतपादाभ्याम् kurutapādābhyām
कुरुतपादाभ्यः kurutapādābhyaḥ
Genitive कुरुतपादायाः kurutapādāyāḥ
कुरुतपादयोः kurutapādayoḥ
कुरुतपादानाम् kurutapādānām
Locative कुरुतपादायाम् kurutapādāyām
कुरुतपादयोः kurutapādayoḥ
कुरुतपादासु kurutapādāsu