| Singular | Dual | Plural |
Nominative |
कुरुतपादा
kurutapādā
|
कुरुतपादे
kurutapāde
|
कुरुतपादाः
kurutapādāḥ
|
Vocative |
कुरुतपादे
kurutapāde
|
कुरुतपादे
kurutapāde
|
कुरुतपादाः
kurutapādāḥ
|
Accusative |
कुरुतपादाम्
kurutapādām
|
कुरुतपादे
kurutapāde
|
कुरुतपादाः
kurutapādāḥ
|
Instrumental |
कुरुतपादया
kurutapādayā
|
कुरुतपादाभ्याम्
kurutapādābhyām
|
कुरुतपादाभिः
kurutapādābhiḥ
|
Dative |
कुरुतपादायै
kurutapādāyai
|
कुरुतपादाभ्याम्
kurutapādābhyām
|
कुरुतपादाभ्यः
kurutapādābhyaḥ
|
Ablative |
कुरुतपादायाः
kurutapādāyāḥ
|
कुरुतपादाभ्याम्
kurutapādābhyām
|
कुरुतपादाभ्यः
kurutapādābhyaḥ
|
Genitive |
कुरुतपादायाः
kurutapādāyāḥ
|
कुरुतपादयोः
kurutapādayoḥ
|
कुरुतपादानाम्
kurutapādānām
|
Locative |
कुरुतपादायाम्
kurutapādāyām
|
कुरुतपादयोः
kurutapādayoḥ
|
कुरुतपादासु
kurutapādāsu
|