Sanskrit tools

Sanskrit declension


Declension of कुरुतपाद kurutapāda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुतपादम् kurutapādam
कुरुतपादे kurutapāde
कुरुतपादानि kurutapādāni
Vocative कुरुतपाद kurutapāda
कुरुतपादे kurutapāde
कुरुतपादानि kurutapādāni
Accusative कुरुतपादम् kurutapādam
कुरुतपादे kurutapāde
कुरुतपादानि kurutapādāni
Instrumental कुरुतपादेन kurutapādena
कुरुतपादाभ्याम् kurutapādābhyām
कुरुतपादैः kurutapādaiḥ
Dative कुरुतपादाय kurutapādāya
कुरुतपादाभ्याम् kurutapādābhyām
कुरुतपादेभ्यः kurutapādebhyaḥ
Ablative कुरुतपादात् kurutapādāt
कुरुतपादाभ्याम् kurutapādābhyām
कुरुतपादेभ्यः kurutapādebhyaḥ
Genitive कुरुतपादस्य kurutapādasya
कुरुतपादयोः kurutapādayoḥ
कुरुतपादानाम् kurutapādānām
Locative कुरुतपादे kurutapāde
कुरुतपादयोः kurutapādayoḥ
कुरुतपादेषु kurutapādeṣu