| Singular | Dual | Plural |
Nominative |
कुर्कुटीव्रतम्
kurkuṭīvratam
|
कुर्कुटीव्रते
kurkuṭīvrate
|
कुर्कुटीव्रतानि
kurkuṭīvratāni
|
Vocative |
कुर्कुटीव्रत
kurkuṭīvrata
|
कुर्कुटीव्रते
kurkuṭīvrate
|
कुर्कुटीव्रतानि
kurkuṭīvratāni
|
Accusative |
कुर्कुटीव्रतम्
kurkuṭīvratam
|
कुर्कुटीव्रते
kurkuṭīvrate
|
कुर्कुटीव्रतानि
kurkuṭīvratāni
|
Instrumental |
कुर्कुटीव्रतेन
kurkuṭīvratena
|
कुर्कुटीव्रताभ्याम्
kurkuṭīvratābhyām
|
कुर्कुटीव्रतैः
kurkuṭīvrataiḥ
|
Dative |
कुर्कुटीव्रताय
kurkuṭīvratāya
|
कुर्कुटीव्रताभ्याम्
kurkuṭīvratābhyām
|
कुर्कुटीव्रतेभ्यः
kurkuṭīvratebhyaḥ
|
Ablative |
कुर्कुटीव्रतात्
kurkuṭīvratāt
|
कुर्कुटीव्रताभ्याम्
kurkuṭīvratābhyām
|
कुर्कुटीव्रतेभ्यः
kurkuṭīvratebhyaḥ
|
Genitive |
कुर्कुटीव्रतस्य
kurkuṭīvratasya
|
कुर्कुटीव्रतयोः
kurkuṭīvratayoḥ
|
कुर्कुटीव्रतानाम्
kurkuṭīvratānām
|
Locative |
कुर्कुटीव्रते
kurkuṭīvrate
|
कुर्कुटीव्रतयोः
kurkuṭīvratayoḥ
|
कुर्कुटीव्रतेषु
kurkuṭīvrateṣu
|