Sanskrit tools

Sanskrit declension


Declension of कुर्णज kurṇaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुर्णजः kurṇajaḥ
कुर्णजौ kurṇajau
कुर्णजाः kurṇajāḥ
Vocative कुर्णज kurṇaja
कुर्णजौ kurṇajau
कुर्णजाः kurṇajāḥ
Accusative कुर्णजम् kurṇajam
कुर्णजौ kurṇajau
कुर्णजान् kurṇajān
Instrumental कुर्णजेन kurṇajena
कुर्णजाभ्याम् kurṇajābhyām
कुर्णजैः kurṇajaiḥ
Dative कुर्णजाय kurṇajāya
कुर्णजाभ्याम् kurṇajābhyām
कुर्णजेभ्यः kurṇajebhyaḥ
Ablative कुर्णजात् kurṇajāt
कुर्णजाभ्याम् kurṇajābhyām
कुर्णजेभ्यः kurṇajebhyaḥ
Genitive कुर्णजस्य kurṇajasya
कुर्णजयोः kurṇajayoḥ
कुर्णजानाम् kurṇajānām
Locative कुर्णजे kurṇaje
कुर्णजयोः kurṇajayoḥ
कुर्णजेषु kurṇajeṣu