Singular | Dual | Plural | |
Nominative |
कुर्वान्
kurvān |
कुर्वन्तौ
kurvantau |
कुर्वन्तः
kurvantaḥ |
Vocative |
कुर्वन्
kurvan |
कुर्वन्तौ
kurvantau |
कुर्वन्तः
kurvantaḥ |
Accusative |
कुर्वन्तम्
kurvantam |
कुर्वन्तौ
kurvantau |
कुर्वतः
kurvataḥ |
Instrumental |
कुर्वता
kurvatā |
कुर्वद्भ्याम्
kurvadbhyām |
कुर्वद्भिः
kurvadbhiḥ |
Dative |
कुर्वते
kurvate |
कुर्वद्भ्याम्
kurvadbhyām |
कुर्वद्भ्यः
kurvadbhyaḥ |
Ablative |
कुर्वतः
kurvataḥ |
कुर्वद्भ्याम्
kurvadbhyām |
कुर्वद्भ्यः
kurvadbhyaḥ |
Genitive |
कुर्वतः
kurvataḥ |
कुर्वतोः
kurvatoḥ |
कुर्वताम्
kurvatām |
Locative |
कुर्वति
kurvati |
कुर्वतोः
kurvatoḥ |
कुर्वत्सु
kurvatsu |