| Singular | Dual | Plural |
Nominative |
कुर्वद्रूपम्
kurvadrūpam
|
कुर्वद्रूपे
kurvadrūpe
|
कुर्वद्रूपाणि
kurvadrūpāṇi
|
Vocative |
कुर्वद्रूप
kurvadrūpa
|
कुर्वद्रूपे
kurvadrūpe
|
कुर्वद्रूपाणि
kurvadrūpāṇi
|
Accusative |
कुर्वद्रूपम्
kurvadrūpam
|
कुर्वद्रूपे
kurvadrūpe
|
कुर्वद्रूपाणि
kurvadrūpāṇi
|
Instrumental |
कुर्वद्रूपेण
kurvadrūpeṇa
|
कुर्वद्रूपाभ्याम्
kurvadrūpābhyām
|
कुर्वद्रूपैः
kurvadrūpaiḥ
|
Dative |
कुर्वद्रूपाय
kurvadrūpāya
|
कुर्वद्रूपाभ्याम्
kurvadrūpābhyām
|
कुर्वद्रूपेभ्यः
kurvadrūpebhyaḥ
|
Ablative |
कुर्वद्रूपात्
kurvadrūpāt
|
कुर्वद्रूपाभ्याम्
kurvadrūpābhyām
|
कुर्वद्रूपेभ्यः
kurvadrūpebhyaḥ
|
Genitive |
कुर्वद्रूपस्य
kurvadrūpasya
|
कुर्वद्रूपयोः
kurvadrūpayoḥ
|
कुर्वद्रूपाणाम्
kurvadrūpāṇām
|
Locative |
कुर्वद्रूपे
kurvadrūpe
|
कुर्वद्रूपयोः
kurvadrūpayoḥ
|
कुर्वद्रूपेषु
kurvadrūpeṣu
|