Sanskrit tools

Sanskrit declension


Declension of कुलचन्द्र kulacandra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलचन्द्रः kulacandraḥ
कुलचन्द्रौ kulacandrau
कुलचन्द्राः kulacandrāḥ
Vocative कुलचन्द्र kulacandra
कुलचन्द्रौ kulacandrau
कुलचन्द्राः kulacandrāḥ
Accusative कुलचन्द्रम् kulacandram
कुलचन्द्रौ kulacandrau
कुलचन्द्रान् kulacandrān
Instrumental कुलचन्द्रेण kulacandreṇa
कुलचन्द्राभ्याम् kulacandrābhyām
कुलचन्द्रैः kulacandraiḥ
Dative कुलचन्द्राय kulacandrāya
कुलचन्द्राभ्याम् kulacandrābhyām
कुलचन्द्रेभ्यः kulacandrebhyaḥ
Ablative कुलचन्द्रात् kulacandrāt
कुलचन्द्राभ्याम् kulacandrābhyām
कुलचन्द्रेभ्यः kulacandrebhyaḥ
Genitive कुलचन्द्रस्य kulacandrasya
कुलचन्द्रयोः kulacandrayoḥ
कुलचन्द्राणाम् kulacandrāṇām
Locative कुलचन्द्रे kulacandre
कुलचन्द्रयोः kulacandrayoḥ
कुलचन्द्रेषु kulacandreṣu