Sanskrit tools

Sanskrit declension


Declension of कुलजन kulajana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलजनः kulajanaḥ
कुलजनौ kulajanau
कुलजनाः kulajanāḥ
Vocative कुलजन kulajana
कुलजनौ kulajanau
कुलजनाः kulajanāḥ
Accusative कुलजनम् kulajanam
कुलजनौ kulajanau
कुलजनान् kulajanān
Instrumental कुलजनेन kulajanena
कुलजनाभ्याम् kulajanābhyām
कुलजनैः kulajanaiḥ
Dative कुलजनाय kulajanāya
कुलजनाभ्याम् kulajanābhyām
कुलजनेभ्यः kulajanebhyaḥ
Ablative कुलजनात् kulajanāt
कुलजनाभ्याम् kulajanābhyām
कुलजनेभ्यः kulajanebhyaḥ
Genitive कुलजनस्य kulajanasya
कुलजनयोः kulajanayoḥ
कुलजनानाम् kulajanānām
Locative कुलजने kulajane
कुलजनयोः kulajanayoḥ
कुलजनेषु kulajaneṣu