Sanskrit tools

Sanskrit declension


Declension of कुलजात kulajāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलजातः kulajātaḥ
कुलजातौ kulajātau
कुलजाताः kulajātāḥ
Vocative कुलजात kulajāta
कुलजातौ kulajātau
कुलजाताः kulajātāḥ
Accusative कुलजातम् kulajātam
कुलजातौ kulajātau
कुलजातान् kulajātān
Instrumental कुलजातेन kulajātena
कुलजाताभ्याम् kulajātābhyām
कुलजातैः kulajātaiḥ
Dative कुलजाताय kulajātāya
कुलजाताभ्याम् kulajātābhyām
कुलजातेभ्यः kulajātebhyaḥ
Ablative कुलजातात् kulajātāt
कुलजाताभ्याम् kulajātābhyām
कुलजातेभ्यः kulajātebhyaḥ
Genitive कुलजातस्य kulajātasya
कुलजातयोः kulajātayoḥ
कुलजातानाम् kulajātānām
Locative कुलजाते kulajāte
कुलजातयोः kulajātayoḥ
कुलजातेषु kulajāteṣu