Sanskrit tools

Sanskrit declension


Declension of कुलजाता kulajātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलजाता kulajātā
कुलजाते kulajāte
कुलजाताः kulajātāḥ
Vocative कुलजाते kulajāte
कुलजाते kulajāte
कुलजाताः kulajātāḥ
Accusative कुलजाताम् kulajātām
कुलजाते kulajāte
कुलजाताः kulajātāḥ
Instrumental कुलजातया kulajātayā
कुलजाताभ्याम् kulajātābhyām
कुलजाताभिः kulajātābhiḥ
Dative कुलजातायै kulajātāyai
कुलजाताभ्याम् kulajātābhyām
कुलजाताभ्यः kulajātābhyaḥ
Ablative कुलजातायाः kulajātāyāḥ
कुलजाताभ्याम् kulajātābhyām
कुलजाताभ्यः kulajātābhyaḥ
Genitive कुलजातायाः kulajātāyāḥ
कुलजातयोः kulajātayoḥ
कुलजातानाम् kulajātānām
Locative कुलजातायाम् kulajātāyām
कुलजातयोः kulajātayoḥ
कुलजातासु kulajātāsu