Sanskrit tools

Sanskrit declension


Declension of कुलतत्त्वविद् kulatattvavid, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative कुलतत्त्ववित् kulatattvavit
कुलतत्त्वविदौ kulatattvavidau
कुलतत्त्वविदः kulatattvavidaḥ
Vocative कुलतत्त्ववित् kulatattvavit
कुलतत्त्वविदौ kulatattvavidau
कुलतत्त्वविदः kulatattvavidaḥ
Accusative कुलतत्त्वविदम् kulatattvavidam
कुलतत्त्वविदौ kulatattvavidau
कुलतत्त्वविदः kulatattvavidaḥ
Instrumental कुलतत्त्वविदा kulatattvavidā
कुलतत्त्वविद्भ्याम् kulatattvavidbhyām
कुलतत्त्वविद्भिः kulatattvavidbhiḥ
Dative कुलतत्त्वविदे kulatattvavide
कुलतत्त्वविद्भ्याम् kulatattvavidbhyām
कुलतत्त्वविद्भ्यः kulatattvavidbhyaḥ
Ablative कुलतत्त्वविदः kulatattvavidaḥ
कुलतत्त्वविद्भ्याम् kulatattvavidbhyām
कुलतत्त्वविद्भ्यः kulatattvavidbhyaḥ
Genitive कुलतत्त्वविदः kulatattvavidaḥ
कुलतत्त्वविदोः kulatattvavidoḥ
कुलतत्त्वविदाम् kulatattvavidām
Locative कुलतत्त्वविदि kulatattvavidi
कुलतत्त्वविदोः kulatattvavidoḥ
कुलतत्त्ववित्सु kulatattvavitsu