Sanskrit tools

Sanskrit declension


Declension of कुलतन्तु kulatantu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलतन्तुः kulatantuḥ
कुलतन्तू kulatantū
कुलतन्तवः kulatantavaḥ
Vocative कुलतन्तो kulatanto
कुलतन्तू kulatantū
कुलतन्तवः kulatantavaḥ
Accusative कुलतन्तुम् kulatantum
कुलतन्तू kulatantū
कुलतन्तून् kulatantūn
Instrumental कुलतन्तुना kulatantunā
कुलतन्तुभ्याम् kulatantubhyām
कुलतन्तुभिः kulatantubhiḥ
Dative कुलतन्तवे kulatantave
कुलतन्तुभ्याम् kulatantubhyām
कुलतन्तुभ्यः kulatantubhyaḥ
Ablative कुलतन्तोः kulatantoḥ
कुलतन्तुभ्याम् kulatantubhyām
कुलतन्तुभ्यः kulatantubhyaḥ
Genitive कुलतन्तोः kulatantoḥ
कुलतन्त्वोः kulatantvoḥ
कुलतन्तूनाम् kulatantūnām
Locative कुलतन्तौ kulatantau
कुलतन्त्वोः kulatantvoḥ
कुलतन्तुषु kulatantuṣu