| Singular | Dual | Plural |
Nominative |
कुलतन्तुः
kulatantuḥ
|
कुलतन्तू
kulatantū
|
कुलतन्तवः
kulatantavaḥ
|
Vocative |
कुलतन्तो
kulatanto
|
कुलतन्तू
kulatantū
|
कुलतन्तवः
kulatantavaḥ
|
Accusative |
कुलतन्तुम्
kulatantum
|
कुलतन्तू
kulatantū
|
कुलतन्तून्
kulatantūn
|
Instrumental |
कुलतन्तुना
kulatantunā
|
कुलतन्तुभ्याम्
kulatantubhyām
|
कुलतन्तुभिः
kulatantubhiḥ
|
Dative |
कुलतन्तवे
kulatantave
|
कुलतन्तुभ्याम्
kulatantubhyām
|
कुलतन्तुभ्यः
kulatantubhyaḥ
|
Ablative |
कुलतन्तोः
kulatantoḥ
|
कुलतन्तुभ्याम्
kulatantubhyām
|
कुलतन्तुभ्यः
kulatantubhyaḥ
|
Genitive |
कुलतन्तोः
kulatantoḥ
|
कुलतन्त्वोः
kulatantvoḥ
|
कुलतन्तूनाम्
kulatantūnām
|
Locative |
कुलतन्तौ
kulatantau
|
कुलतन्त्वोः
kulatantvoḥ
|
कुलतन्तुषु
kulatantuṣu
|