Singular | Dual | Plural | |
Nominative |
कुलतिथिः
kulatithiḥ |
कुलतिथी
kulatithī |
कुलतिथयः
kulatithayaḥ |
Vocative |
कुलतिथे
kulatithe |
कुलतिथी
kulatithī |
कुलतिथयः
kulatithayaḥ |
Accusative |
कुलतिथिम्
kulatithim |
कुलतिथी
kulatithī |
कुलतिथीः
kulatithīḥ |
Instrumental |
कुलतिथ्या
kulatithyā |
कुलतिथिभ्याम्
kulatithibhyām |
कुलतिथिभिः
kulatithibhiḥ |
Dative |
कुलतिथये
kulatithaye कुलतिथ्यै kulatithyai |
कुलतिथिभ्याम्
kulatithibhyām |
कुलतिथिभ्यः
kulatithibhyaḥ |
Ablative |
कुलतिथेः
kulatitheḥ कुलतिथ्याः kulatithyāḥ |
कुलतिथिभ्याम्
kulatithibhyām |
कुलतिथिभ्यः
kulatithibhyaḥ |
Genitive |
कुलतिथेः
kulatitheḥ कुलतिथ्याः kulatithyāḥ |
कुलतिथ्योः
kulatithyoḥ |
कुलतिथीनाम्
kulatithīnām |
Locative |
कुलतिथौ
kulatithau कुलतिथ्याम् kulatithyām |
कुलतिथ्योः
kulatithyoḥ |
कुलतिथिषु
kulatithiṣu |