Sanskrit tools

Sanskrit declension


Declension of कुलदीपिका kuladīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलदीपिका kuladīpikā
कुलदीपिके kuladīpike
कुलदीपिकाः kuladīpikāḥ
Vocative कुलदीपिके kuladīpike
कुलदीपिके kuladīpike
कुलदीपिकाः kuladīpikāḥ
Accusative कुलदीपिकाम् kuladīpikām
कुलदीपिके kuladīpike
कुलदीपिकाः kuladīpikāḥ
Instrumental कुलदीपिकया kuladīpikayā
कुलदीपिकाभ्याम् kuladīpikābhyām
कुलदीपिकाभिः kuladīpikābhiḥ
Dative कुलदीपिकायै kuladīpikāyai
कुलदीपिकाभ्याम् kuladīpikābhyām
कुलदीपिकाभ्यः kuladīpikābhyaḥ
Ablative कुलदीपिकायाः kuladīpikāyāḥ
कुलदीपिकाभ्याम् kuladīpikābhyām
कुलदीपिकाभ्यः kuladīpikābhyaḥ
Genitive कुलदीपिकायाः kuladīpikāyāḥ
कुलदीपिकयोः kuladīpikayoḥ
कुलदीपिकानाम् kuladīpikānām
Locative कुलदीपिकायाम् kuladīpikāyām
कुलदीपिकयोः kuladīpikayoḥ
कुलदीपिकासु kuladīpikāsu