Singular | Dual | Plural | |
Nominative |
अंसकूटः
aṁsakūṭaḥ |
अंसकूटौ
aṁsakūṭau |
अंसकूटाः
aṁsakūṭāḥ |
Vocative |
अंसकूट
aṁsakūṭa |
अंसकूटौ
aṁsakūṭau |
अंसकूटाः
aṁsakūṭāḥ |
Accusative |
अंसकूटम्
aṁsakūṭam |
अंसकूटौ
aṁsakūṭau |
अंसकूटान्
aṁsakūṭān |
Instrumental |
अंसकूटेन
aṁsakūṭena |
अंसकूटाभ्याम्
aṁsakūṭābhyām |
अंसकूटैः
aṁsakūṭaiḥ |
Dative |
अंसकूटाय
aṁsakūṭāya |
अंसकूटाभ्याम्
aṁsakūṭābhyām |
अंसकूटेभ्यः
aṁsakūṭebhyaḥ |
Ablative |
अंसकूटात्
aṁsakūṭāt |
अंसकूटाभ्याम्
aṁsakūṭābhyām |
अंसकूटेभ्यः
aṁsakūṭebhyaḥ |
Genitive |
अंसकूटस्य
aṁsakūṭasya |
अंसकूटयोः
aṁsakūṭayoḥ |
अंसकूटानाम्
aṁsakūṭānām |
Locative |
अंसकूटे
aṁsakūṭe |
अंसकूटयोः
aṁsakūṭayoḥ |
अंसकूटेषु
aṁsakūṭeṣu |