Sanskrit tools

Sanskrit declension


Declension of अंसकूट aṁsakūṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंसकूटः aṁsakūṭaḥ
अंसकूटौ aṁsakūṭau
अंसकूटाः aṁsakūṭāḥ
Vocative अंसकूट aṁsakūṭa
अंसकूटौ aṁsakūṭau
अंसकूटाः aṁsakūṭāḥ
Accusative अंसकूटम् aṁsakūṭam
अंसकूटौ aṁsakūṭau
अंसकूटान् aṁsakūṭān
Instrumental अंसकूटेन aṁsakūṭena
अंसकूटाभ्याम् aṁsakūṭābhyām
अंसकूटैः aṁsakūṭaiḥ
Dative अंसकूटाय aṁsakūṭāya
अंसकूटाभ्याम् aṁsakūṭābhyām
अंसकूटेभ्यः aṁsakūṭebhyaḥ
Ablative अंसकूटात् aṁsakūṭāt
अंसकूटाभ्याम् aṁsakūṭābhyām
अंसकूटेभ्यः aṁsakūṭebhyaḥ
Genitive अंसकूटस्य aṁsakūṭasya
अंसकूटयोः aṁsakūṭayoḥ
अंसकूटानाम् aṁsakūṭānām
Locative अंसकूटे aṁsakūṭe
अंसकूटयोः aṁsakūṭayoḥ
अंसकूटेषु aṁsakūṭeṣu