Sanskrit tools

Sanskrit declension


Declension of कुलदूषणा kuladūṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलदूषणा kuladūṣaṇā
कुलदूषणे kuladūṣaṇe
कुलदूषणाः kuladūṣaṇāḥ
Vocative कुलदूषणे kuladūṣaṇe
कुलदूषणे kuladūṣaṇe
कुलदूषणाः kuladūṣaṇāḥ
Accusative कुलदूषणाम् kuladūṣaṇām
कुलदूषणे kuladūṣaṇe
कुलदूषणाः kuladūṣaṇāḥ
Instrumental कुलदूषणया kuladūṣaṇayā
कुलदूषणाभ्याम् kuladūṣaṇābhyām
कुलदूषणाभिः kuladūṣaṇābhiḥ
Dative कुलदूषणायै kuladūṣaṇāyai
कुलदूषणाभ्याम् kuladūṣaṇābhyām
कुलदूषणाभ्यः kuladūṣaṇābhyaḥ
Ablative कुलदूषणायाः kuladūṣaṇāyāḥ
कुलदूषणाभ्याम् kuladūṣaṇābhyām
कुलदूषणाभ्यः kuladūṣaṇābhyaḥ
Genitive कुलदूषणायाः kuladūṣaṇāyāḥ
कुलदूषणयोः kuladūṣaṇayoḥ
कुलदूषणानाम् kuladūṣaṇānām
Locative कुलदूषणायाम् kuladūṣaṇāyām
कुलदूषणयोः kuladūṣaṇayoḥ
कुलदूषणासु kuladūṣaṇāsu