Sanskrit tools

Sanskrit declension


Declension of कुलदूषण kuladūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलदूषणम् kuladūṣaṇam
कुलदूषणे kuladūṣaṇe
कुलदूषणानि kuladūṣaṇāni
Vocative कुलदूषण kuladūṣaṇa
कुलदूषणे kuladūṣaṇe
कुलदूषणानि kuladūṣaṇāni
Accusative कुलदूषणम् kuladūṣaṇam
कुलदूषणे kuladūṣaṇe
कुलदूषणानि kuladūṣaṇāni
Instrumental कुलदूषणेन kuladūṣaṇena
कुलदूषणाभ्याम् kuladūṣaṇābhyām
कुलदूषणैः kuladūṣaṇaiḥ
Dative कुलदूषणाय kuladūṣaṇāya
कुलदूषणाभ्याम् kuladūṣaṇābhyām
कुलदूषणेभ्यः kuladūṣaṇebhyaḥ
Ablative कुलदूषणात् kuladūṣaṇāt
कुलदूषणाभ्याम् kuladūṣaṇābhyām
कुलदूषणेभ्यः kuladūṣaṇebhyaḥ
Genitive कुलदूषणस्य kuladūṣaṇasya
कुलदूषणयोः kuladūṣaṇayoḥ
कुलदूषणानाम् kuladūṣaṇānām
Locative कुलदूषणे kuladūṣaṇe
कुलदूषणयोः kuladūṣaṇayoḥ
कुलदूषणेषु kuladūṣaṇeṣu