Sanskrit tools

Sanskrit declension


Declension of कुलदेवता kuladevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलदेवता kuladevatā
कुलदेवते kuladevate
कुलदेवताः kuladevatāḥ
Vocative कुलदेवते kuladevate
कुलदेवते kuladevate
कुलदेवताः kuladevatāḥ
Accusative कुलदेवताम् kuladevatām
कुलदेवते kuladevate
कुलदेवताः kuladevatāḥ
Instrumental कुलदेवतया kuladevatayā
कुलदेवताभ्याम् kuladevatābhyām
कुलदेवताभिः kuladevatābhiḥ
Dative कुलदेवतायै kuladevatāyai
कुलदेवताभ्याम् kuladevatābhyām
कुलदेवताभ्यः kuladevatābhyaḥ
Ablative कुलदेवतायाः kuladevatāyāḥ
कुलदेवताभ्याम् kuladevatābhyām
कुलदेवताभ्यः kuladevatābhyaḥ
Genitive कुलदेवतायाः kuladevatāyāḥ
कुलदेवतयोः kuladevatayoḥ
कुलदेवतानाम् kuladevatānām
Locative कुलदेवतायाम् kuladevatāyām
कुलदेवतयोः kuladevatayoḥ
कुलदेवतासु kuladevatāsu