Sanskrit tools

Sanskrit declension


Declension of कुलधर्म kuladharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलधर्मः kuladharmaḥ
कुलधर्मौ kuladharmau
कुलधर्माः kuladharmāḥ
Vocative कुलधर्म kuladharma
कुलधर्मौ kuladharmau
कुलधर्माः kuladharmāḥ
Accusative कुलधर्मम् kuladharmam
कुलधर्मौ kuladharmau
कुलधर्मान् kuladharmān
Instrumental कुलधर्मेण kuladharmeṇa
कुलधर्माभ्याम् kuladharmābhyām
कुलधर्मैः kuladharmaiḥ
Dative कुलधर्माय kuladharmāya
कुलधर्माभ्याम् kuladharmābhyām
कुलधर्मेभ्यः kuladharmebhyaḥ
Ablative कुलधर्मात् kuladharmāt
कुलधर्माभ्याम् kuladharmābhyām
कुलधर्मेभ्यः kuladharmebhyaḥ
Genitive कुलधर्मस्य kuladharmasya
कुलधर्मयोः kuladharmayoḥ
कुलधर्माणाम् kuladharmāṇām
Locative कुलधर्मे kuladharme
कुलधर्मयोः kuladharmayoḥ
कुलधर्मेषु kuladharmeṣu