Sanskrit tools

Sanskrit declension


Declension of कुलधुर्य kuladhurya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलधुर्यः kuladhuryaḥ
कुलधुर्यौ kuladhuryau
कुलधुर्याः kuladhuryāḥ
Vocative कुलधुर्य kuladhurya
कुलधुर्यौ kuladhuryau
कुलधुर्याः kuladhuryāḥ
Accusative कुलधुर्यम् kuladhuryam
कुलधुर्यौ kuladhuryau
कुलधुर्यान् kuladhuryān
Instrumental कुलधुर्येण kuladhuryeṇa
कुलधुर्याभ्याम् kuladhuryābhyām
कुलधुर्यैः kuladhuryaiḥ
Dative कुलधुर्याय kuladhuryāya
कुलधुर्याभ्याम् kuladhuryābhyām
कुलधुर्येभ्यः kuladhuryebhyaḥ
Ablative कुलधुर्यात् kuladhuryāt
कुलधुर्याभ्याम् kuladhuryābhyām
कुलधुर्येभ्यः kuladhuryebhyaḥ
Genitive कुलधुर्यस्य kuladhuryasya
कुलधुर्ययोः kuladhuryayoḥ
कुलधुर्याणाम् kuladhuryāṇām
Locative कुलधुर्ये kuladhurye
कुलधुर्ययोः kuladhuryayoḥ
कुलधुर्येषु kuladhuryeṣu