| Singular | Dual | Plural |
Nominative |
कुलधुर्यः
kuladhuryaḥ
|
कुलधुर्यौ
kuladhuryau
|
कुलधुर्याः
kuladhuryāḥ
|
Vocative |
कुलधुर्य
kuladhurya
|
कुलधुर्यौ
kuladhuryau
|
कुलधुर्याः
kuladhuryāḥ
|
Accusative |
कुलधुर्यम्
kuladhuryam
|
कुलधुर्यौ
kuladhuryau
|
कुलधुर्यान्
kuladhuryān
|
Instrumental |
कुलधुर्येण
kuladhuryeṇa
|
कुलधुर्याभ्याम्
kuladhuryābhyām
|
कुलधुर्यैः
kuladhuryaiḥ
|
Dative |
कुलधुर्याय
kuladhuryāya
|
कुलधुर्याभ्याम्
kuladhuryābhyām
|
कुलधुर्येभ्यः
kuladhuryebhyaḥ
|
Ablative |
कुलधुर्यात्
kuladhuryāt
|
कुलधुर्याभ्याम्
kuladhuryābhyām
|
कुलधुर्येभ्यः
kuladhuryebhyaḥ
|
Genitive |
कुलधुर्यस्य
kuladhuryasya
|
कुलधुर्ययोः
kuladhuryayoḥ
|
कुलधुर्याणाम्
kuladhuryāṇām
|
Locative |
कुलधुर्ये
kuladhurye
|
कुलधुर्ययोः
kuladhuryayoḥ
|
कुलधुर्येषु
kuladhuryeṣu
|