Sanskrit tools

Sanskrit declension


Declension of कृत् kṛt, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative कृत् kṛt
कृतौ kṛtau
कृतः kṛtaḥ
Vocative कृत् kṛt
कृतौ kṛtau
कृतः kṛtaḥ
Accusative कृतम् kṛtam
कृतौ kṛtau
कृतः kṛtaḥ
Instrumental कृता kṛtā
कृद्भ्याम् kṛdbhyām
कृद्भिः kṛdbhiḥ
Dative कृते kṛte
कृद्भ्याम् kṛdbhyām
कृद्भ्यः kṛdbhyaḥ
Ablative कृतः kṛtaḥ
कृद्भ्याम् kṛdbhyām
कृद्भ्यः kṛdbhyaḥ
Genitive कृतः kṛtaḥ
कृतोः kṛtoḥ
कृताम् kṛtām
Locative कृति kṛti
कृतोः kṛtoḥ
कृत्सु kṛtsu