Sanskrit tools

Sanskrit declension


Declension of कृत kṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतः kṛtaḥ
कृतौ kṛtau
कृताः kṛtāḥ
Vocative कृत kṛta
कृतौ kṛtau
कृताः kṛtāḥ
Accusative कृतम् kṛtam
कृतौ kṛtau
कृतान् kṛtān
Instrumental कृतेन kṛtena
कृताभ्याम् kṛtābhyām
कृतैः kṛtaiḥ
Dative कृताय kṛtāya
कृताभ्याम् kṛtābhyām
कृतेभ्यः kṛtebhyaḥ
Ablative कृतात् kṛtāt
कृताभ्याम् kṛtābhyām
कृतेभ्यः kṛtebhyaḥ
Genitive कृतस्य kṛtasya
कृतयोः kṛtayoḥ
कृतानाम् kṛtānām
Locative कृते kṛte
कृतयोः kṛtayoḥ
कृतेषु kṛteṣu