Sanskrit tools

Sanskrit declension


Declension of कृता kṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृता kṛtā
कृते kṛte
कृताः kṛtāḥ
Vocative कृते kṛte
कृते kṛte
कृताः kṛtāḥ
Accusative कृताम् kṛtām
कृते kṛte
कृताः kṛtāḥ
Instrumental कृतया kṛtayā
कृताभ्याम् kṛtābhyām
कृताभिः kṛtābhiḥ
Dative कृतायै kṛtāyai
कृताभ्याम् kṛtābhyām
कृताभ्यः kṛtābhyaḥ
Ablative कृतायाः kṛtāyāḥ
कृताभ्याम् kṛtābhyām
कृताभ्यः kṛtābhyaḥ
Genitive कृतायाः kṛtāyāḥ
कृतयोः kṛtayoḥ
कृतानाम् kṛtānām
Locative कृतायाम् kṛtāyām
कृतयोः kṛtayoḥ
कृतासु kṛtāsu