Singular | Dual | Plural | |
Nominative |
कृता
kṛtā |
कृते
kṛte |
कृताः
kṛtāḥ |
Vocative |
कृते
kṛte |
कृते
kṛte |
कृताः
kṛtāḥ |
Accusative |
कृताम्
kṛtām |
कृते
kṛte |
कृताः
kṛtāḥ |
Instrumental |
कृतया
kṛtayā |
कृताभ्याम्
kṛtābhyām |
कृताभिः
kṛtābhiḥ |
Dative |
कृतायै
kṛtāyai |
कृताभ्याम्
kṛtābhyām |
कृताभ्यः
kṛtābhyaḥ |
Ablative |
कृतायाः
kṛtāyāḥ |
कृताभ्याम्
kṛtābhyām |
कृताभ्यः
kṛtābhyaḥ |
Genitive |
कृतायाः
kṛtāyāḥ |
कृतयोः
kṛtayoḥ |
कृतानाम्
kṛtānām |
Locative |
कृतायाम्
kṛtāyām |
कृतयोः
kṛtayoḥ |
कृतासु
kṛtāsu |