| Singular | Dual | Plural |
Nominative |
कृतकपटः
kṛtakapaṭaḥ
|
कृतकपटौ
kṛtakapaṭau
|
कृतकपटाः
kṛtakapaṭāḥ
|
Vocative |
कृतकपट
kṛtakapaṭa
|
कृतकपटौ
kṛtakapaṭau
|
कृतकपटाः
kṛtakapaṭāḥ
|
Accusative |
कृतकपटम्
kṛtakapaṭam
|
कृतकपटौ
kṛtakapaṭau
|
कृतकपटान्
kṛtakapaṭān
|
Instrumental |
कृतकपटेन
kṛtakapaṭena
|
कृतकपटाभ्याम्
kṛtakapaṭābhyām
|
कृतकपटैः
kṛtakapaṭaiḥ
|
Dative |
कृतकपटाय
kṛtakapaṭāya
|
कृतकपटाभ्याम्
kṛtakapaṭābhyām
|
कृतकपटेभ्यः
kṛtakapaṭebhyaḥ
|
Ablative |
कृतकपटात्
kṛtakapaṭāt
|
कृतकपटाभ्याम्
kṛtakapaṭābhyām
|
कृतकपटेभ्यः
kṛtakapaṭebhyaḥ
|
Genitive |
कृतकपटस्य
kṛtakapaṭasya
|
कृतकपटयोः
kṛtakapaṭayoḥ
|
कृतकपटानाम्
kṛtakapaṭānām
|
Locative |
कृतकपटे
kṛtakapaṭe
|
कृतकपटयोः
kṛtakapaṭayoḥ
|
कृतकपटेषु
kṛtakapaṭeṣu
|