Sanskrit tools

Sanskrit declension


Declension of कृतकर kṛtakara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकरः kṛtakaraḥ
कृतकरौ kṛtakarau
कृतकराः kṛtakarāḥ
Vocative कृतकर kṛtakara
कृतकरौ kṛtakarau
कृतकराः kṛtakarāḥ
Accusative कृतकरम् kṛtakaram
कृतकरौ kṛtakarau
कृतकरान् kṛtakarān
Instrumental कृतकरेण kṛtakareṇa
कृतकराभ्याम् kṛtakarābhyām
कृतकरैः kṛtakaraiḥ
Dative कृतकराय kṛtakarāya
कृतकराभ्याम् kṛtakarābhyām
कृतकरेभ्यः kṛtakarebhyaḥ
Ablative कृतकरात् kṛtakarāt
कृतकराभ्याम् kṛtakarābhyām
कृतकरेभ्यः kṛtakarebhyaḥ
Genitive कृतकरस्य kṛtakarasya
कृतकरयोः kṛtakarayoḥ
कृतकराणाम् kṛtakarāṇām
Locative कृतकरे kṛtakare
कृतकरयोः kṛtakarayoḥ
कृतकरेषु kṛtakareṣu