Sanskrit tools

Sanskrit declension


Declension of कृतकर्तव्य kṛtakartavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकर्तव्यम् kṛtakartavyam
कृतकर्तव्ये kṛtakartavye
कृतकर्तव्यानि kṛtakartavyāni
Vocative कृतकर्तव्य kṛtakartavya
कृतकर्तव्ये kṛtakartavye
कृतकर्तव्यानि kṛtakartavyāni
Accusative कृतकर्तव्यम् kṛtakartavyam
कृतकर्तव्ये kṛtakartavye
कृतकर्तव्यानि kṛtakartavyāni
Instrumental कृतकर्तव्येन kṛtakartavyena
कृतकर्तव्याभ्याम् kṛtakartavyābhyām
कृतकर्तव्यैः kṛtakartavyaiḥ
Dative कृतकर्तव्याय kṛtakartavyāya
कृतकर्तव्याभ्याम् kṛtakartavyābhyām
कृतकर्तव्येभ्यः kṛtakartavyebhyaḥ
Ablative कृतकर्तव्यात् kṛtakartavyāt
कृतकर्तव्याभ्याम् kṛtakartavyābhyām
कृतकर्तव्येभ्यः kṛtakartavyebhyaḥ
Genitive कृतकर्तव्यस्य kṛtakartavyasya
कृतकर्तव्ययोः kṛtakartavyayoḥ
कृतकर्तव्यानाम् kṛtakartavyānām
Locative कृतकर्तव्ये kṛtakartavye
कृतकर्तव्ययोः kṛtakartavyayoḥ
कृतकर्तव्येषु kṛtakartavyeṣu