Sanskrit tools

Sanskrit declension


Declension of कृतकर्मन् kṛtakarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative कृतकर्म kṛtakarma
कृतकर्मणी kṛtakarmaṇī
कृतकर्माणि kṛtakarmāṇi
Vocative कृतकर्म kṛtakarma
कृतकर्मन् kṛtakarman
कृतकर्मणी kṛtakarmaṇī
कृतकर्माणि kṛtakarmāṇi
Accusative कृतकर्म kṛtakarma
कृतकर्मणी kṛtakarmaṇī
कृतकर्माणि kṛtakarmāṇi
Instrumental कृतकर्मणा kṛtakarmaṇā
कृतकर्मभ्याम् kṛtakarmabhyām
कृतकर्मभिः kṛtakarmabhiḥ
Dative कृतकर्मणे kṛtakarmaṇe
कृतकर्मभ्याम् kṛtakarmabhyām
कृतकर्मभ्यः kṛtakarmabhyaḥ
Ablative कृतकर्मणः kṛtakarmaṇaḥ
कृतकर्मभ्याम् kṛtakarmabhyām
कृतकर्मभ्यः kṛtakarmabhyaḥ
Genitive कृतकर्मणः kṛtakarmaṇaḥ
कृतकर्मणोः kṛtakarmaṇoḥ
कृतकर्मणाम् kṛtakarmaṇām
Locative कृतकर्मणि kṛtakarmaṇi
कृतकर्मणोः kṛtakarmaṇoḥ
कृतकर्मसु kṛtakarmasu