Sanskrit tools

Sanskrit declension


Declension of कृतकर्मन् kṛtakarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative कृतकर्मा kṛtakarmā
कृतकर्माणौ kṛtakarmāṇau
कृतकर्माणः kṛtakarmāṇaḥ
Vocative कृतकर्मन् kṛtakarman
कृतकर्माणौ kṛtakarmāṇau
कृतकर्माणः kṛtakarmāṇaḥ
Accusative कृतकर्माणम् kṛtakarmāṇam
कृतकर्माणौ kṛtakarmāṇau
कृतकर्मणः kṛtakarmaṇaḥ
Instrumental कृतकर्मणा kṛtakarmaṇā
कृतकर्मभ्याम् kṛtakarmabhyām
कृतकर्मभिः kṛtakarmabhiḥ
Dative कृतकर्मणे kṛtakarmaṇe
कृतकर्मभ्याम् kṛtakarmabhyām
कृतकर्मभ्यः kṛtakarmabhyaḥ
Ablative कृतकर्मणः kṛtakarmaṇaḥ
कृतकर्मभ्याम् kṛtakarmabhyām
कृतकर्मभ्यः kṛtakarmabhyaḥ
Genitive कृतकर्मणः kṛtakarmaṇaḥ
कृतकर्मणोः kṛtakarmaṇoḥ
कृतकर्मणाम् kṛtakarmaṇām
Locative कृतकर्मणि kṛtakarmaṇi
कृतकर्मणोः kṛtakarmaṇoḥ
कृतकर्मसु kṛtakarmasu