Sanskrit tools

Sanskrit declension


Declension of कृतकल्पतरु kṛtakalpataru, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकल्पतरुः kṛtakalpataruḥ
कृतकल्पतरू kṛtakalpatarū
कृतकल्पतरवः kṛtakalpataravaḥ
Vocative कृतकल्पतरो kṛtakalpataro
कृतकल्पतरू kṛtakalpatarū
कृतकल्पतरवः kṛtakalpataravaḥ
Accusative कृतकल्पतरुम् kṛtakalpatarum
कृतकल्पतरू kṛtakalpatarū
कृतकल्पतरून् kṛtakalpatarūn
Instrumental कृतकल्पतरुणा kṛtakalpataruṇā
कृतकल्पतरुभ्याम् kṛtakalpatarubhyām
कृतकल्पतरुभिः kṛtakalpatarubhiḥ
Dative कृतकल्पतरवे kṛtakalpatarave
कृतकल्पतरुभ्याम् kṛtakalpatarubhyām
कृतकल्पतरुभ्यः kṛtakalpatarubhyaḥ
Ablative कृतकल्पतरोः kṛtakalpataroḥ
कृतकल्पतरुभ्याम् kṛtakalpatarubhyām
कृतकल्पतरुभ्यः kṛtakalpatarubhyaḥ
Genitive कृतकल्पतरोः kṛtakalpataroḥ
कृतकल्पतर्वोः kṛtakalpatarvoḥ
कृतकल्पतरूणाम् kṛtakalpatarūṇām
Locative कृतकल्पतरौ kṛtakalpatarau
कृतकल्पतर्वोः kṛtakalpatarvoḥ
कृतकल्पतरुषु kṛtakalpataruṣu