Singular | Dual | Plural | |
Nominative |
कृतकामम्
kṛtakāmam |
कृतकामे
kṛtakāme |
कृतकामानि
kṛtakāmāni |
Vocative |
कृतकाम
kṛtakāma |
कृतकामे
kṛtakāme |
कृतकामानि
kṛtakāmāni |
Accusative |
कृतकामम्
kṛtakāmam |
कृतकामे
kṛtakāme |
कृतकामानि
kṛtakāmāni |
Instrumental |
कृतकामेन
kṛtakāmena |
कृतकामाभ्याम्
kṛtakāmābhyām |
कृतकामैः
kṛtakāmaiḥ |
Dative |
कृतकामाय
kṛtakāmāya |
कृतकामाभ्याम्
kṛtakāmābhyām |
कृतकामेभ्यः
kṛtakāmebhyaḥ |
Ablative |
कृतकामात्
kṛtakāmāt |
कृतकामाभ्याम्
kṛtakāmābhyām |
कृतकामेभ्यः
kṛtakāmebhyaḥ |
Genitive |
कृतकामस्य
kṛtakāmasya |
कृतकामयोः
kṛtakāmayoḥ |
कृतकामानाम्
kṛtakāmānām |
Locative |
कृतकामे
kṛtakāme |
कृतकामयोः
kṛtakāmayoḥ |
कृतकामेषु
kṛtakāmeṣu |