Sanskrit tools

Sanskrit declension


Declension of कृतकार्य kṛtakārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकार्यः kṛtakāryaḥ
कृतकार्यौ kṛtakāryau
कृतकार्याः kṛtakāryāḥ
Vocative कृतकार्य kṛtakārya
कृतकार्यौ kṛtakāryau
कृतकार्याः kṛtakāryāḥ
Accusative कृतकार्यम् kṛtakāryam
कृतकार्यौ kṛtakāryau
कृतकार्यान् kṛtakāryān
Instrumental कृतकार्येण kṛtakāryeṇa
कृतकार्याभ्याम् kṛtakāryābhyām
कृतकार्यैः kṛtakāryaiḥ
Dative कृतकार्याय kṛtakāryāya
कृतकार्याभ्याम् kṛtakāryābhyām
कृतकार्येभ्यः kṛtakāryebhyaḥ
Ablative कृतकार्यात् kṛtakāryāt
कृतकार्याभ्याम् kṛtakāryābhyām
कृतकार्येभ्यः kṛtakāryebhyaḥ
Genitive कृतकार्यस्य kṛtakāryasya
कृतकार्ययोः kṛtakāryayoḥ
कृतकार्याणाम् kṛtakāryāṇām
Locative कृतकार्ये kṛtakārye
कृतकार्ययोः kṛtakāryayoḥ
कृतकार्येषु kṛtakāryeṣu