| Singular | Dual | Plural |
Nominative |
कृतकार्यः
kṛtakāryaḥ
|
कृतकार्यौ
kṛtakāryau
|
कृतकार्याः
kṛtakāryāḥ
|
Vocative |
कृतकार्य
kṛtakārya
|
कृतकार्यौ
kṛtakāryau
|
कृतकार्याः
kṛtakāryāḥ
|
Accusative |
कृतकार्यम्
kṛtakāryam
|
कृतकार्यौ
kṛtakāryau
|
कृतकार्यान्
kṛtakāryān
|
Instrumental |
कृतकार्येण
kṛtakāryeṇa
|
कृतकार्याभ्याम्
kṛtakāryābhyām
|
कृतकार्यैः
kṛtakāryaiḥ
|
Dative |
कृतकार्याय
kṛtakāryāya
|
कृतकार्याभ्याम्
kṛtakāryābhyām
|
कृतकार्येभ्यः
kṛtakāryebhyaḥ
|
Ablative |
कृतकार्यात्
kṛtakāryāt
|
कृतकार्याभ्याम्
kṛtakāryābhyām
|
कृतकार्येभ्यः
kṛtakāryebhyaḥ
|
Genitive |
कृतकार्यस्य
kṛtakāryasya
|
कृतकार्ययोः
kṛtakāryayoḥ
|
कृतकार्याणाम्
kṛtakāryāṇām
|
Locative |
कृतकार्ये
kṛtakārye
|
कृतकार्ययोः
kṛtakāryayoḥ
|
कृतकार्येषु
kṛtakāryeṣu
|