Sanskrit tools

Sanskrit declension


Declension of कृतकूर्चक kṛtakūrcaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकूर्चकम् kṛtakūrcakam
कृतकूर्चके kṛtakūrcake
कृतकूर्चकानि kṛtakūrcakāni
Vocative कृतकूर्चक kṛtakūrcaka
कृतकूर्चके kṛtakūrcake
कृतकूर्चकानि kṛtakūrcakāni
Accusative कृतकूर्चकम् kṛtakūrcakam
कृतकूर्चके kṛtakūrcake
कृतकूर्चकानि kṛtakūrcakāni
Instrumental कृतकूर्चकेन kṛtakūrcakena
कृतकूर्चकाभ्याम् kṛtakūrcakābhyām
कृतकूर्चकैः kṛtakūrcakaiḥ
Dative कृतकूर्चकाय kṛtakūrcakāya
कृतकूर्चकाभ्याम् kṛtakūrcakābhyām
कृतकूर्चकेभ्यः kṛtakūrcakebhyaḥ
Ablative कृतकूर्चकात् kṛtakūrcakāt
कृतकूर्चकाभ्याम् kṛtakūrcakābhyām
कृतकूर्चकेभ्यः kṛtakūrcakebhyaḥ
Genitive कृतकूर्चकस्य kṛtakūrcakasya
कृतकूर्चकयोः kṛtakūrcakayoḥ
कृतकूर्चकानाम् kṛtakūrcakānām
Locative कृतकूर्चके kṛtakūrcake
कृतकूर्चकयोः kṛtakūrcakayoḥ
कृतकूर्चकेषु kṛtakūrcakeṣu