| Singular | Dual | Plural |
Nominative |
कृतकृत्यः
kṛtakṛtyaḥ
|
कृतकृत्यौ
kṛtakṛtyau
|
कृतकृत्याः
kṛtakṛtyāḥ
|
Vocative |
कृतकृत्य
kṛtakṛtya
|
कृतकृत्यौ
kṛtakṛtyau
|
कृतकृत्याः
kṛtakṛtyāḥ
|
Accusative |
कृतकृत्यम्
kṛtakṛtyam
|
कृतकृत्यौ
kṛtakṛtyau
|
कृतकृत्यान्
kṛtakṛtyān
|
Instrumental |
कृतकृत्येन
kṛtakṛtyena
|
कृतकृत्याभ्याम्
kṛtakṛtyābhyām
|
कृतकृत्यैः
kṛtakṛtyaiḥ
|
Dative |
कृतकृत्याय
kṛtakṛtyāya
|
कृतकृत्याभ्याम्
kṛtakṛtyābhyām
|
कृतकृत्येभ्यः
kṛtakṛtyebhyaḥ
|
Ablative |
कृतकृत्यात्
kṛtakṛtyāt
|
कृतकृत्याभ्याम्
kṛtakṛtyābhyām
|
कृतकृत्येभ्यः
kṛtakṛtyebhyaḥ
|
Genitive |
कृतकृत्यस्य
kṛtakṛtyasya
|
कृतकृत्ययोः
kṛtakṛtyayoḥ
|
कृतकृत्यानाम्
kṛtakṛtyānām
|
Locative |
कृतकृत्ये
kṛtakṛtye
|
कृतकृत्ययोः
kṛtakṛtyayoḥ
|
कृतकृत्येषु
kṛtakṛtyeṣu
|