Sanskrit tools

Sanskrit declension


Declension of कृतकृत्य kṛtakṛtya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकृत्यः kṛtakṛtyaḥ
कृतकृत्यौ kṛtakṛtyau
कृतकृत्याः kṛtakṛtyāḥ
Vocative कृतकृत्य kṛtakṛtya
कृतकृत्यौ kṛtakṛtyau
कृतकृत्याः kṛtakṛtyāḥ
Accusative कृतकृत्यम् kṛtakṛtyam
कृतकृत्यौ kṛtakṛtyau
कृतकृत्यान् kṛtakṛtyān
Instrumental कृतकृत्येन kṛtakṛtyena
कृतकृत्याभ्याम् kṛtakṛtyābhyām
कृतकृत्यैः kṛtakṛtyaiḥ
Dative कृतकृत्याय kṛtakṛtyāya
कृतकृत्याभ्याम् kṛtakṛtyābhyām
कृतकृत्येभ्यः kṛtakṛtyebhyaḥ
Ablative कृतकृत्यात् kṛtakṛtyāt
कृतकृत्याभ्याम् kṛtakṛtyābhyām
कृतकृत्येभ्यः kṛtakṛtyebhyaḥ
Genitive कृतकृत्यस्य kṛtakṛtyasya
कृतकृत्ययोः kṛtakṛtyayoḥ
कृतकृत्यानाम् kṛtakṛtyānām
Locative कृतकृत्ये kṛtakṛtye
कृतकृत्ययोः kṛtakṛtyayoḥ
कृतकृत्येषु kṛtakṛtyeṣu