Sanskrit tools

Sanskrit declension


Declension of कृतकोप kṛtakopa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकोपम् kṛtakopam
कृतकोपे kṛtakope
कृतकोपानि kṛtakopāni
Vocative कृतकोप kṛtakopa
कृतकोपे kṛtakope
कृतकोपानि kṛtakopāni
Accusative कृतकोपम् kṛtakopam
कृतकोपे kṛtakope
कृतकोपानि kṛtakopāni
Instrumental कृतकोपेन kṛtakopena
कृतकोपाभ्याम् kṛtakopābhyām
कृतकोपैः kṛtakopaiḥ
Dative कृतकोपाय kṛtakopāya
कृतकोपाभ्याम् kṛtakopābhyām
कृतकोपेभ्यः kṛtakopebhyaḥ
Ablative कृतकोपात् kṛtakopāt
कृतकोपाभ्याम् kṛtakopābhyām
कृतकोपेभ्यः kṛtakopebhyaḥ
Genitive कृतकोपस्य kṛtakopasya
कृतकोपयोः kṛtakopayoḥ
कृतकोपानाम् kṛtakopānām
Locative कृतकोपे kṛtakope
कृतकोपयोः kṛtakopayoḥ
कृतकोपेषु kṛtakopeṣu