Sanskrit tools

Sanskrit declension


Declension of कृतकौतुका kṛtakautukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकौतुका kṛtakautukā
कृतकौतुके kṛtakautuke
कृतकौतुकाः kṛtakautukāḥ
Vocative कृतकौतुके kṛtakautuke
कृतकौतुके kṛtakautuke
कृतकौतुकाः kṛtakautukāḥ
Accusative कृतकौतुकाम् kṛtakautukām
कृतकौतुके kṛtakautuke
कृतकौतुकाः kṛtakautukāḥ
Instrumental कृतकौतुकया kṛtakautukayā
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकाभिः kṛtakautukābhiḥ
Dative कृतकौतुकायै kṛtakautukāyai
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकाभ्यः kṛtakautukābhyaḥ
Ablative कृतकौतुकायाः kṛtakautukāyāḥ
कृतकौतुकाभ्याम् kṛtakautukābhyām
कृतकौतुकाभ्यः kṛtakautukābhyaḥ
Genitive कृतकौतुकायाः kṛtakautukāyāḥ
कृतकौतुकयोः kṛtakautukayoḥ
कृतकौतुकानाम् kṛtakautukānām
Locative कृतकौतुकायाम् kṛtakautukāyām
कृतकौतुकयोः kṛtakautukayoḥ
कृतकौतुकासु kṛtakautukāsu