Sanskrit tools

Sanskrit declension


Declension of कृतक्रय kṛtakraya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतक्रयः kṛtakrayaḥ
कृतक्रयौ kṛtakrayau
कृतक्रयाः kṛtakrayāḥ
Vocative कृतक्रय kṛtakraya
कृतक्रयौ kṛtakrayau
कृतक्रयाः kṛtakrayāḥ
Accusative कृतक्रयम् kṛtakrayam
कृतक्रयौ kṛtakrayau
कृतक्रयान् kṛtakrayān
Instrumental कृतक्रयेण kṛtakrayeṇa
कृतक्रयाभ्याम् kṛtakrayābhyām
कृतक्रयैः kṛtakrayaiḥ
Dative कृतक्रयाय kṛtakrayāya
कृतक्रयाभ्याम् kṛtakrayābhyām
कृतक्रयेभ्यः kṛtakrayebhyaḥ
Ablative कृतक्रयात् kṛtakrayāt
कृतक्रयाभ्याम् kṛtakrayābhyām
कृतक्रयेभ्यः kṛtakrayebhyaḥ
Genitive कृतक्रयस्य kṛtakrayasya
कृतक्रययोः kṛtakrayayoḥ
कृतक्रयाणाम् kṛtakrayāṇām
Locative कृतक्रये kṛtakraye
कृतक्रययोः kṛtakrayayoḥ
कृतक्रयेषु kṛtakrayeṣu