Sanskrit tools

Sanskrit declension


Declension of कृतक्रिय kṛtakriya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतक्रियः kṛtakriyaḥ
कृतक्रियौ kṛtakriyau
कृतक्रियाः kṛtakriyāḥ
Vocative कृतक्रिय kṛtakriya
कृतक्रियौ kṛtakriyau
कृतक्रियाः kṛtakriyāḥ
Accusative कृतक्रियम् kṛtakriyam
कृतक्रियौ kṛtakriyau
कृतक्रियान् kṛtakriyān
Instrumental कृतक्रियेण kṛtakriyeṇa
कृतक्रियाभ्याम् kṛtakriyābhyām
कृतक्रियैः kṛtakriyaiḥ
Dative कृतक्रियाय kṛtakriyāya
कृतक्रियाभ्याम् kṛtakriyābhyām
कृतक्रियेभ्यः kṛtakriyebhyaḥ
Ablative कृतक्रियात् kṛtakriyāt
कृतक्रियाभ्याम् kṛtakriyābhyām
कृतक्रियेभ्यः kṛtakriyebhyaḥ
Genitive कृतक्रियस्य kṛtakriyasya
कृतक्रिययोः kṛtakriyayoḥ
कृतक्रियाणाम् kṛtakriyāṇām
Locative कृतक्रिये kṛtakriye
कृतक्रिययोः kṛtakriyayoḥ
कृतक्रियेषु kṛtakriyeṣu