| Singular | Dual | Plural |
Nominative |
कृतक्रिया
kṛtakriyā
|
कृतक्रिये
kṛtakriye
|
कृतक्रियाः
kṛtakriyāḥ
|
Vocative |
कृतक्रिये
kṛtakriye
|
कृतक्रिये
kṛtakriye
|
कृतक्रियाः
kṛtakriyāḥ
|
Accusative |
कृतक्रियाम्
kṛtakriyām
|
कृतक्रिये
kṛtakriye
|
कृतक्रियाः
kṛtakriyāḥ
|
Instrumental |
कृतक्रियया
kṛtakriyayā
|
कृतक्रियाभ्याम्
kṛtakriyābhyām
|
कृतक्रियाभिः
kṛtakriyābhiḥ
|
Dative |
कृतक्रियायै
kṛtakriyāyai
|
कृतक्रियाभ्याम्
kṛtakriyābhyām
|
कृतक्रियाभ्यः
kṛtakriyābhyaḥ
|
Ablative |
कृतक्रियायाः
kṛtakriyāyāḥ
|
कृतक्रियाभ्याम्
kṛtakriyābhyām
|
कृतक्रियाभ्यः
kṛtakriyābhyaḥ
|
Genitive |
कृतक्रियायाः
kṛtakriyāyāḥ
|
कृतक्रिययोः
kṛtakriyayoḥ
|
कृतक्रियाणाम्
kṛtakriyāṇām
|
Locative |
कृतक्रियायाम्
kṛtakriyāyām
|
कृतक्रिययोः
kṛtakriyayoḥ
|
कृतक्रियासु
kṛtakriyāsu
|