| Singular | Dual | Plural |
Nominative |
कृतक्रियम्
kṛtakriyam
|
कृतक्रिये
kṛtakriye
|
कृतक्रियाणि
kṛtakriyāṇi
|
Vocative |
कृतक्रिय
kṛtakriya
|
कृतक्रिये
kṛtakriye
|
कृतक्रियाणि
kṛtakriyāṇi
|
Accusative |
कृतक्रियम्
kṛtakriyam
|
कृतक्रिये
kṛtakriye
|
कृतक्रियाणि
kṛtakriyāṇi
|
Instrumental |
कृतक्रियेण
kṛtakriyeṇa
|
कृतक्रियाभ्याम्
kṛtakriyābhyām
|
कृतक्रियैः
kṛtakriyaiḥ
|
Dative |
कृतक्रियाय
kṛtakriyāya
|
कृतक्रियाभ्याम्
kṛtakriyābhyām
|
कृतक्रियेभ्यः
kṛtakriyebhyaḥ
|
Ablative |
कृतक्रियात्
kṛtakriyāt
|
कृतक्रियाभ्याम्
kṛtakriyābhyām
|
कृतक्रियेभ्यः
kṛtakriyebhyaḥ
|
Genitive |
कृतक्रियस्य
kṛtakriyasya
|
कृतक्रिययोः
kṛtakriyayoḥ
|
कृतक्रियाणाम्
kṛtakriyāṇām
|
Locative |
कृतक्रिये
kṛtakriye
|
कृतक्रिययोः
kṛtakriyayoḥ
|
कृतक्रियेषु
kṛtakriyeṣu
|