| Singular | Dual | Plural |
Nominative |
कृतक्रुधा
kṛtakrudhā
|
कृतक्रुधे
kṛtakrudhe
|
कृतक्रुधाः
kṛtakrudhāḥ
|
Vocative |
कृतक्रुधे
kṛtakrudhe
|
कृतक्रुधे
kṛtakrudhe
|
कृतक्रुधाः
kṛtakrudhāḥ
|
Accusative |
कृतक्रुधाम्
kṛtakrudhām
|
कृतक्रुधे
kṛtakrudhe
|
कृतक्रुधाः
kṛtakrudhāḥ
|
Instrumental |
कृतक्रुधया
kṛtakrudhayā
|
कृतक्रुधाभ्याम्
kṛtakrudhābhyām
|
कृतक्रुधाभिः
kṛtakrudhābhiḥ
|
Dative |
कृतक्रुधायै
kṛtakrudhāyai
|
कृतक्रुधाभ्याम्
kṛtakrudhābhyām
|
कृतक्रुधाभ्यः
kṛtakrudhābhyaḥ
|
Ablative |
कृतक्रुधायाः
kṛtakrudhāyāḥ
|
कृतक्रुधाभ्याम्
kṛtakrudhābhyām
|
कृतक्रुधाभ्यः
kṛtakrudhābhyaḥ
|
Genitive |
कृतक्रुधायाः
kṛtakrudhāyāḥ
|
कृतक्रुधयोः
kṛtakrudhayoḥ
|
कृतक्रुधानाम्
kṛtakrudhānām
|
Locative |
कृतक्रुधायाम्
kṛtakrudhāyām
|
कृतक्रुधयोः
kṛtakrudhayoḥ
|
कृतक्रुधासु
kṛtakrudhāsu
|