Sanskrit tools

Sanskrit declension


Declension of कृतक्रुधा kṛtakrudhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतक्रुधा kṛtakrudhā
कृतक्रुधे kṛtakrudhe
कृतक्रुधाः kṛtakrudhāḥ
Vocative कृतक्रुधे kṛtakrudhe
कृतक्रुधे kṛtakrudhe
कृतक्रुधाः kṛtakrudhāḥ
Accusative कृतक्रुधाम् kṛtakrudhām
कृतक्रुधे kṛtakrudhe
कृतक्रुधाः kṛtakrudhāḥ
Instrumental कृतक्रुधया kṛtakrudhayā
कृतक्रुधाभ्याम् kṛtakrudhābhyām
कृतक्रुधाभिः kṛtakrudhābhiḥ
Dative कृतक्रुधायै kṛtakrudhāyai
कृतक्रुधाभ्याम् kṛtakrudhābhyām
कृतक्रुधाभ्यः kṛtakrudhābhyaḥ
Ablative कृतक्रुधायाः kṛtakrudhāyāḥ
कृतक्रुधाभ्याम् kṛtakrudhābhyām
कृतक्रुधाभ्यः kṛtakrudhābhyaḥ
Genitive कृतक्रुधायाः kṛtakrudhāyāḥ
कृतक्रुधयोः kṛtakrudhayoḥ
कृतक्रुधानाम् kṛtakrudhānām
Locative कृतक्रुधायाम् kṛtakrudhāyām
कृतक्रुधयोः kṛtakrudhayoḥ
कृतक्रुधासु kṛtakrudhāsu