| Singular | Dual | Plural |
Nominative |
कृतक्रुधम्
kṛtakrudham
|
कृतक्रुधे
kṛtakrudhe
|
कृतक्रुधानि
kṛtakrudhāni
|
Vocative |
कृतक्रुध
kṛtakrudha
|
कृतक्रुधे
kṛtakrudhe
|
कृतक्रुधानि
kṛtakrudhāni
|
Accusative |
कृतक्रुधम्
kṛtakrudham
|
कृतक्रुधे
kṛtakrudhe
|
कृतक्रुधानि
kṛtakrudhāni
|
Instrumental |
कृतक्रुधेन
kṛtakrudhena
|
कृतक्रुधाभ्याम्
kṛtakrudhābhyām
|
कृतक्रुधैः
kṛtakrudhaiḥ
|
Dative |
कृतक्रुधाय
kṛtakrudhāya
|
कृतक्रुधाभ्याम्
kṛtakrudhābhyām
|
कृतक्रुधेभ्यः
kṛtakrudhebhyaḥ
|
Ablative |
कृतक्रुधात्
kṛtakrudhāt
|
कृतक्रुधाभ्याम्
kṛtakrudhābhyām
|
कृतक्रुधेभ्यः
kṛtakrudhebhyaḥ
|
Genitive |
कृतक्रुधस्य
kṛtakrudhasya
|
कृतक्रुधयोः
kṛtakrudhayoḥ
|
कृतक्रुधानाम्
kṛtakrudhānām
|
Locative |
कृतक्रुधे
kṛtakrudhe
|
कृतक्रुधयोः
kṛtakrudhayoḥ
|
कृतक्रुधेषु
kṛtakrudheṣu
|