Sanskrit tools

Sanskrit declension


Declension of कृतक्रुध kṛtakrudha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतक्रुधम् kṛtakrudham
कृतक्रुधे kṛtakrudhe
कृतक्रुधानि kṛtakrudhāni
Vocative कृतक्रुध kṛtakrudha
कृतक्रुधे kṛtakrudhe
कृतक्रुधानि kṛtakrudhāni
Accusative कृतक्रुधम् kṛtakrudham
कृतक्रुधे kṛtakrudhe
कृतक्रुधानि kṛtakrudhāni
Instrumental कृतक्रुधेन kṛtakrudhena
कृतक्रुधाभ्याम् kṛtakrudhābhyām
कृतक्रुधैः kṛtakrudhaiḥ
Dative कृतक्रुधाय kṛtakrudhāya
कृतक्रुधाभ्याम् kṛtakrudhābhyām
कृतक्रुधेभ्यः kṛtakrudhebhyaḥ
Ablative कृतक्रुधात् kṛtakrudhāt
कृतक्रुधाभ्याम् kṛtakrudhābhyām
कृतक्रुधेभ्यः kṛtakrudhebhyaḥ
Genitive कृतक्रुधस्य kṛtakrudhasya
कृतक्रुधयोः kṛtakrudhayoḥ
कृतक्रुधानाम् kṛtakrudhānām
Locative कृतक्रुधे kṛtakrudhe
कृतक्रुधयोः kṛtakrudhayoḥ
कृतक्रुधेषु kṛtakrudheṣu