Sanskrit tools

Sanskrit declension


Declension of कृतक्षण kṛtakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतक्षणम् kṛtakṣaṇam
कृतक्षणे kṛtakṣaṇe
कृतक्षणानि kṛtakṣaṇāni
Vocative कृतक्षण kṛtakṣaṇa
कृतक्षणे kṛtakṣaṇe
कृतक्षणानि kṛtakṣaṇāni
Accusative कृतक्षणम् kṛtakṣaṇam
कृतक्षणे kṛtakṣaṇe
कृतक्षणानि kṛtakṣaṇāni
Instrumental कृतक्षणेन kṛtakṣaṇena
कृतक्षणाभ्याम् kṛtakṣaṇābhyām
कृतक्षणैः kṛtakṣaṇaiḥ
Dative कृतक्षणाय kṛtakṣaṇāya
कृतक्षणाभ्याम् kṛtakṣaṇābhyām
कृतक्षणेभ्यः kṛtakṣaṇebhyaḥ
Ablative कृतक्षणात् kṛtakṣaṇāt
कृतक्षणाभ्याम् kṛtakṣaṇābhyām
कृतक्षणेभ्यः kṛtakṣaṇebhyaḥ
Genitive कृतक्षणस्य kṛtakṣaṇasya
कृतक्षणयोः kṛtakṣaṇayoḥ
कृतक्षणानाम् kṛtakṣaṇānām
Locative कृतक्षणे kṛtakṣaṇe
कृतक्षणयोः kṛtakṣaṇayoḥ
कृतक्षणेषु kṛtakṣaṇeṣu