Sanskrit tools

Sanskrit declension


Declension of कृतघातयत्न kṛtaghātayatna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतघातयत्नम् kṛtaghātayatnam
कृतघातयत्ने kṛtaghātayatne
कृतघातयत्नानि kṛtaghātayatnāni
Vocative कृतघातयत्न kṛtaghātayatna
कृतघातयत्ने kṛtaghātayatne
कृतघातयत्नानि kṛtaghātayatnāni
Accusative कृतघातयत्नम् kṛtaghātayatnam
कृतघातयत्ने kṛtaghātayatne
कृतघातयत्नानि kṛtaghātayatnāni
Instrumental कृतघातयत्नेन kṛtaghātayatnena
कृतघातयत्नाभ्याम् kṛtaghātayatnābhyām
कृतघातयत्नैः kṛtaghātayatnaiḥ
Dative कृतघातयत्नाय kṛtaghātayatnāya
कृतघातयत्नाभ्याम् kṛtaghātayatnābhyām
कृतघातयत्नेभ्यः kṛtaghātayatnebhyaḥ
Ablative कृतघातयत्नात् kṛtaghātayatnāt
कृतघातयत्नाभ्याम् kṛtaghātayatnābhyām
कृतघातयत्नेभ्यः kṛtaghātayatnebhyaḥ
Genitive कृतघातयत्नस्य kṛtaghātayatnasya
कृतघातयत्नयोः kṛtaghātayatnayoḥ
कृतघातयत्नानाम् kṛtaghātayatnānām
Locative कृतघातयत्ने kṛtaghātayatne
कृतघातयत्नयोः kṛtaghātayatnayoḥ
कृतघातयत्नेषु kṛtaghātayatneṣu