| Singular | Dual | Plural |
Nominative |
कृतघातयत्नम्
kṛtaghātayatnam
|
कृतघातयत्ने
kṛtaghātayatne
|
कृतघातयत्नानि
kṛtaghātayatnāni
|
Vocative |
कृतघातयत्न
kṛtaghātayatna
|
कृतघातयत्ने
kṛtaghātayatne
|
कृतघातयत्नानि
kṛtaghātayatnāni
|
Accusative |
कृतघातयत्नम्
kṛtaghātayatnam
|
कृतघातयत्ने
kṛtaghātayatne
|
कृतघातयत्नानि
kṛtaghātayatnāni
|
Instrumental |
कृतघातयत्नेन
kṛtaghātayatnena
|
कृतघातयत्नाभ्याम्
kṛtaghātayatnābhyām
|
कृतघातयत्नैः
kṛtaghātayatnaiḥ
|
Dative |
कृतघातयत्नाय
kṛtaghātayatnāya
|
कृतघातयत्नाभ्याम्
kṛtaghātayatnābhyām
|
कृतघातयत्नेभ्यः
kṛtaghātayatnebhyaḥ
|
Ablative |
कृतघातयत्नात्
kṛtaghātayatnāt
|
कृतघातयत्नाभ्याम्
kṛtaghātayatnābhyām
|
कृतघातयत्नेभ्यः
kṛtaghātayatnebhyaḥ
|
Genitive |
कृतघातयत्नस्य
kṛtaghātayatnasya
|
कृतघातयत्नयोः
kṛtaghātayatnayoḥ
|
कृतघातयत्नानाम्
kṛtaghātayatnānām
|
Locative |
कृतघातयत्ने
kṛtaghātayatne
|
कृतघातयत्नयोः
kṛtaghātayatnayoḥ
|
कृतघातयत्नेषु
kṛtaghātayatneṣu
|