Sanskrit tools

Sanskrit declension


Declension of कृतघ्न kṛtaghna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतघ्नम् kṛtaghnam
कृतघ्ने kṛtaghne
कृतघ्नानि kṛtaghnāni
Vocative कृतघ्न kṛtaghna
कृतघ्ने kṛtaghne
कृतघ्नानि kṛtaghnāni
Accusative कृतघ्नम् kṛtaghnam
कृतघ्ने kṛtaghne
कृतघ्नानि kṛtaghnāni
Instrumental कृतघ्नेन kṛtaghnena
कृतघ्नाभ्याम् kṛtaghnābhyām
कृतघ्नैः kṛtaghnaiḥ
Dative कृतघ्नाय kṛtaghnāya
कृतघ्नाभ्याम् kṛtaghnābhyām
कृतघ्नेभ्यः kṛtaghnebhyaḥ
Ablative कृतघ्नात् kṛtaghnāt
कृतघ्नाभ्याम् kṛtaghnābhyām
कृतघ्नेभ्यः kṛtaghnebhyaḥ
Genitive कृतघ्नस्य kṛtaghnasya
कृतघ्नयोः kṛtaghnayoḥ
कृतघ्नानाम् kṛtaghnānām
Locative कृतघ्ने kṛtaghne
कृतघ्नयोः kṛtaghnayoḥ
कृतघ्नेषु kṛtaghneṣu