| Singular | Dual | Plural |
Nominative |
कृतघ्नत्वम्
kṛtaghnatvam
|
कृतघ्नत्वे
kṛtaghnatve
|
कृतघ्नत्वानि
kṛtaghnatvāni
|
Vocative |
कृतघ्नत्व
kṛtaghnatva
|
कृतघ्नत्वे
kṛtaghnatve
|
कृतघ्नत्वानि
kṛtaghnatvāni
|
Accusative |
कृतघ्नत्वम्
kṛtaghnatvam
|
कृतघ्नत्वे
kṛtaghnatve
|
कृतघ्नत्वानि
kṛtaghnatvāni
|
Instrumental |
कृतघ्नत्वेन
kṛtaghnatvena
|
कृतघ्नत्वाभ्याम्
kṛtaghnatvābhyām
|
कृतघ्नत्वैः
kṛtaghnatvaiḥ
|
Dative |
कृतघ्नत्वाय
kṛtaghnatvāya
|
कृतघ्नत्वाभ्याम्
kṛtaghnatvābhyām
|
कृतघ्नत्वेभ्यः
kṛtaghnatvebhyaḥ
|
Ablative |
कृतघ्नत्वात्
kṛtaghnatvāt
|
कृतघ्नत्वाभ्याम्
kṛtaghnatvābhyām
|
कृतघ्नत्वेभ्यः
kṛtaghnatvebhyaḥ
|
Genitive |
कृतघ्नत्वस्य
kṛtaghnatvasya
|
कृतघ्नत्वयोः
kṛtaghnatvayoḥ
|
कृतघ्नत्वानाम्
kṛtaghnatvānām
|
Locative |
कृतघ्नत्वे
kṛtaghnatve
|
कृतघ्नत्वयोः
kṛtaghnatvayoḥ
|
कृतघ्नत्वेषु
kṛtaghnatveṣu
|