Sanskrit tools

Sanskrit declension


Declension of कृतघ्नत्व kṛtaghnatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतघ्नत्वम् kṛtaghnatvam
कृतघ्नत्वे kṛtaghnatve
कृतघ्नत्वानि kṛtaghnatvāni
Vocative कृतघ्नत्व kṛtaghnatva
कृतघ्नत्वे kṛtaghnatve
कृतघ्नत्वानि kṛtaghnatvāni
Accusative कृतघ्नत्वम् kṛtaghnatvam
कृतघ्नत्वे kṛtaghnatve
कृतघ्नत्वानि kṛtaghnatvāni
Instrumental कृतघ्नत्वेन kṛtaghnatvena
कृतघ्नत्वाभ्याम् kṛtaghnatvābhyām
कृतघ्नत्वैः kṛtaghnatvaiḥ
Dative कृतघ्नत्वाय kṛtaghnatvāya
कृतघ्नत्वाभ्याम् kṛtaghnatvābhyām
कृतघ्नत्वेभ्यः kṛtaghnatvebhyaḥ
Ablative कृतघ्नत्वात् kṛtaghnatvāt
कृतघ्नत्वाभ्याम् kṛtaghnatvābhyām
कृतघ्नत्वेभ्यः kṛtaghnatvebhyaḥ
Genitive कृतघ्नत्वस्य kṛtaghnatvasya
कृतघ्नत्वयोः kṛtaghnatvayoḥ
कृतघ्नत्वानाम् kṛtaghnatvānām
Locative कृतघ्नत्वे kṛtaghnatve
कृतघ्नत्वयोः kṛtaghnatvayoḥ
कृतघ्नत्वेषु kṛtaghnatveṣu