Sanskrit tools

Sanskrit declension


Declension of कृतचेतस् kṛtacetas, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative कृतचेताः kṛtacetāḥ
कृतचेतसौ kṛtacetasau
कृतचेतसः kṛtacetasaḥ
Vocative कृतचेतः kṛtacetaḥ
कृतचेतसौ kṛtacetasau
कृतचेतसः kṛtacetasaḥ
Accusative कृतचेतसम् kṛtacetasam
कृतचेतसौ kṛtacetasau
कृतचेतसः kṛtacetasaḥ
Instrumental कृतचेतसा kṛtacetasā
कृतचेतोभ्याम् kṛtacetobhyām
कृतचेतोभिः kṛtacetobhiḥ
Dative कृतचेतसे kṛtacetase
कृतचेतोभ्याम् kṛtacetobhyām
कृतचेतोभ्यः kṛtacetobhyaḥ
Ablative कृतचेतसः kṛtacetasaḥ
कृतचेतोभ्याम् kṛtacetobhyām
कृतचेतोभ्यः kṛtacetobhyaḥ
Genitive कृतचेतसः kṛtacetasaḥ
कृतचेतसोः kṛtacetasoḥ
कृतचेतसाम् kṛtacetasām
Locative कृतचेतसि kṛtacetasi
कृतचेतसोः kṛtacetasoḥ
कृतचेतःसु kṛtacetaḥsu
कृतचेतस्सु kṛtacetassu