Sanskrit tools

Sanskrit declension


Declension of कृतच्छिद्र kṛtacchidra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतच्छिद्रः kṛtacchidraḥ
कृतच्छिद्रौ kṛtacchidrau
कृतच्छिद्राः kṛtacchidrāḥ
Vocative कृतच्छिद्र kṛtacchidra
कृतच्छिद्रौ kṛtacchidrau
कृतच्छिद्राः kṛtacchidrāḥ
Accusative कृतच्छिद्रम् kṛtacchidram
कृतच्छिद्रौ kṛtacchidrau
कृतच्छिद्रान् kṛtacchidrān
Instrumental कृतच्छिद्रेण kṛtacchidreṇa
कृतच्छिद्राभ्याम् kṛtacchidrābhyām
कृतच्छिद्रैः kṛtacchidraiḥ
Dative कृतच्छिद्राय kṛtacchidrāya
कृतच्छिद्राभ्याम् kṛtacchidrābhyām
कृतच्छिद्रेभ्यः kṛtacchidrebhyaḥ
Ablative कृतच्छिद्रात् kṛtacchidrāt
कृतच्छिद्राभ्याम् kṛtacchidrābhyām
कृतच्छिद्रेभ्यः kṛtacchidrebhyaḥ
Genitive कृतच्छिद्रस्य kṛtacchidrasya
कृतच्छिद्रयोः kṛtacchidrayoḥ
कृतच्छिद्राणाम् kṛtacchidrāṇām
Locative कृतच्छिद्रे kṛtacchidre
कृतच्छिद्रयोः kṛtacchidrayoḥ
कृतच्छिद्रेषु kṛtacchidreṣu