Sanskrit tools

Sanskrit declension


Declension of कृतजन्मन् kṛtajanman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative कृतजन्मा kṛtajanmā
कृतजन्मानौ kṛtajanmānau
कृतजन्मानः kṛtajanmānaḥ
Vocative कृतजन्मन् kṛtajanman
कृतजन्मानौ kṛtajanmānau
कृतजन्मानः kṛtajanmānaḥ
Accusative कृतजन्मानम् kṛtajanmānam
कृतजन्मानौ kṛtajanmānau
कृतजन्मनः kṛtajanmanaḥ
Instrumental कृतजन्मना kṛtajanmanā
कृतजन्मभ्याम् kṛtajanmabhyām
कृतजन्मभिः kṛtajanmabhiḥ
Dative कृतजन्मने kṛtajanmane
कृतजन्मभ्याम् kṛtajanmabhyām
कृतजन्मभ्यः kṛtajanmabhyaḥ
Ablative कृतजन्मनः kṛtajanmanaḥ
कृतजन्मभ्याम् kṛtajanmabhyām
कृतजन्मभ्यः kṛtajanmabhyaḥ
Genitive कृतजन्मनः kṛtajanmanaḥ
कृतजन्मनोः kṛtajanmanoḥ
कृतजन्मनाम् kṛtajanmanām
Locative कृतजन्मनि kṛtajanmani
कृतजन्मनोः kṛtajanmanoḥ
कृतजन्मसु kṛtajanmasu